Dvātriṃśattamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

द्वात्रिंशत्तमपरिवर्तः


 



dvātriṃśattamaparivartaḥ |



 



samyagadhigatānāmeva samādhīnāṃ vyāpārakathanārthamāha | saha pratilabdhānāṃ ca subhūta ityādi | punarapyādarotpādanāya parīndanārthamupoddhātayannāha | tatra khalu punarbhagavānityādi | tadanenāpīti | yasmādāryasadāpraruditasyaivamarthakārikā | tasmādanenāpi na kevalaṃ prāguktaparyāyeṇetyarthaḥ,tathāgatādhiṣṭhāneneti mahānuśaṃsatvena bahvantarāyatvātsahasāpi likhitumaśakyā | tasmāttathāgatānubhāvenopoddhātaṃ kṛtvaivaṃ parīndanāmāvedayannāha | tasmāttarhyānandetyādi | kiṃ nibandhaneyaṃ vistareṇa parīndaneti | tatkasya hetorityāśaṅkyāha | atra hi prajñāpāramitāyāmityādi | tadeva spaṣṭayannāha | tat kiṃ manyasa ityādi | evaṃ saṃkṣiptavistararucisattvānugraheṇa sarvākārajñatādayaḥ sakāritradharmakāyāvasānāḥ sarva evāṣṭau padārthāḥ samupajātā bhavanti | athavā prathamaṃ sarvākārajñatāditrisarvajñatābhilakṣyasthānīyatvena lakṣaṇam | tato vaśitvārthaṃ trisarvajñatābhāvanāṃ prati prayujyate'neneti trisarvajñatāprayogaḥ sarvākārābhisaṃbodhaḥ | tato'tyabhyāsātprakarṣāgamanamiti trisarvajñatāprakarṣāvastho mūrdhābhisamayaḥ | tato'dhigatavastuniśrayāya vyastasamastavibhāvitārthapraguṇīkaraṇamiti trisarvajñatānukramāvastho'nupūrvābhisamayaḥ | tato viśeṣagamanabhāvāttrisarvajñatāniṣṭhāvasthaḥ samyagekakṣaṇābhisambodhaḥ | tatastasya phalamiti trisarvajñatāvipāko dharmakāyaḥ sakāritra ityamunā ṣaṭprakāreṇārthasaṅgraheṇa saṃkṣiptamadhyarucisattvānukampayā pūrvavadiyaṃ jinajananī vyākhyeyā | tathā coktam |



 



lakṣaṇaṃ tatprayogastatprakarṣastadanukramaḥ |



tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍārthasaṅgrahaḥ ||1|| iti |



 



athavā''dau sarvākārajñatāditrisarvajñatāsvabhāvaḥ pravṛttigocaratvādviṣayaḥ | sa kathaṃ prayujyata iti | tadanantaraṃ sarvākārābhisambodhādiścaturvidho'bhisamayo hetusvabhāvaḥ prayogaḥ | tasyaivaṃ prayogavato viṣayasya kiṃ phalamiti | tadanu dharmakāyaḥ sakarmaphalamityevaṃ trividhenārthasaṅgraheṇa saṃkṣiptasaṃkṣeparucisattvānurodhena tathaiveyaṃ bhagavatī vyākhyeyā | tathā coktam |



 



viṣayastritayo hetuḥ prayogaścaturātmakaḥ |



dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṅgrahaḥ ||2|| iti |



 



idamavocadbhagavānityādi | sānnidhyamātratastasya puṃsaścintāmaṇeriva niḥsaranti yathākāmaṃ kudryādibhyo deśanā iti nyāyena bhavyavineyajanadaiśikatvādhyavasāyādimanantaroditamakhilaṃ prajñāpāramitāsūtraratnatattvamavocaduktavān bhagavānāttamanā hṛṣṭacitaḥ | yadyapi cānyairāryasubhūtiprabhṛtibhirapi kiñciduktam,tattu bhagavadādhipatyādevetyadoṣaḥ | te cāryamaitreyapramukhā mahābodhisattvā vibhaktivipariṇāmena sambandhādāttamanaso bhāṣitamabhyanandanniti sambandhaḥ | cakāraḥ savartrottarāpekṣayā samuccayārthaḥ | tathāryasubhūtirapyāttamanā vacanavipariṇāmena sambandhādbhāṣitamabhyanandaditi sambandhaḥ | evamāryaśāriputrādyapekṣayā pratyekaṃ yojyam | devamānuṣāsuragandharvaiḥ saha vartata iti sadevamānuṣāsuragandharvo lokaḥ | nanu ca ko'parastadvyatirikto loko'sti yastaiḥ saha vartata ityucyate | samudāyasamudāyinorbhedāpekṣayā tathāvacanādadoṣo'yam | api ca santyanye'pi bahavaḥ kinnaramahoragagaruḍādaya ityacodyametat| ete sarve'pi saddharmaśravaṇānnānyat svahitaṃ parahitaṃ ca gurutaramupalabdhavantaḥ,ataḥ pramodakāraṇasadbhāvāt saṃjātapramodātiśayāḥ santo bhagavatā bhāṣitaṃ sādhu bhagavan parameśvara karuṇāmayamūrte subhāṣitamidaṃ yuṣmākaṃ vacamityādinā'bhyanandannityabhinanditavanta ityarthaḥ ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ ||



 



sarvaivādhigamārthatattvapadavī samyaksamudyotitā



saṃkṣiptādipadābhidhānakuśalairevaṃ yato nāyakaiḥ |



sarvasmin vihitaśramaiḥ pravacane jñeyo viśeṣastataḥ



prajñāpāramitānaye punarayaṃ granthātmakaḥ kevalaḥ ||



 



āryāsaṅgamatānusārisudhiyāṃ nirmatsarāṇāṃ satāṃ



bhadrasyāpi gurorbahuśrutavato vairocanajñāninaḥ |



sāmarthyādupajātapāṭavalavo bhadro'karodbhaktitaḥ



spaṣṭārthāṃ harisaṃjñako bhagavatīmāryāmimāṃ sarvaśaḥ ||



 



tathyātathyavibhāgayuktivikalajñānodayātsaṃvṛtau



saṃsārārṇavapaṅkanimagnamanaso jātāḥ sadā dehinaḥ |



sarve'mī jananīnibandhanakṛtādvījān mayā'ptācchubhāt



sarvākāravarā bhavantu niyataṃ kāyatrayaprāpiṇaḥ ||



 



saṃbuddhaiḥ sasutairiyaṃ suvivṛtā mātā kka vā saṃsthitā



kvāhaṃ dhīdhanasampadāmaviṣayo vācāṃ tathā'gocaraḥ |



bhūyāsaṃ jaḍa evameti satataṃ janmāntareṣvapyaha-



mabhyuhyaiva midaṃ kṛtaṃ na viduṣāṃ yuktaṃ samullaṅghitum ||



 



irṣyāśalyavitudyamānahṛdayāḥ śaktā na kartuṃ kṣatiṃ



mithyāmānabalārjitaśrutatayā prajñāvatāmagrataḥ |



pātālādiva khaṃ vidūramasatāṃ puṃsāṃ satāñcāntaraṃ



tasmādeva tathāvidhān prati na naḥ sūkṣmāpi kācidvyathā ||



 



khyāto yo bhuvi puṇyakīrttinicayo vidvajjanālaṅkṛta-



stasmin sarvaguṇākare trikuṭukaśrīmadvihāre śubhe |



dānāllabdhamahodayasya karuṇādevasya dharmātmanaḥ



sānāthyena sukhopadhānanilaye sthitvā vivekāspade ||



 



krudhyatkuñjarakumbhapīṭhadalanavyāsaktyatyātmanaḥ



puṇyābhyāsakṛtābhiyogajabalātsamyaksamādāyinaḥ |



rājye rājyabhaṭādivaṃśapatitaśrīdharmapālasya vai



tattvālokavidhāyinī viracitā satpañjikeyaṃ mayā ||



 



yo'laṅkāro'bhisamaye tadālokaprakāśikā



prajñāpāramitāvyākhyā samāpteyaṃ śubhodayā |



nyūnātirekaśaṅkāyāṃ vijñātavyo'dhunā budhaiḥ



granthasyāsya paricchedo māturasyāḥ pramāṇataḥ ||



 



kṛtiriyamācārya-haribhadrapādānām ||



 



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |



teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||